Saturday, May 7, 2011

Sanskrit Aarti.



संस्कृत आरती

प्रातःकाले विधि भव मुखा देवा यान्ति त्वत्सन्मुखाः 
दृष्ट्याऽलोकय श्रीमन्मुखानमति सुपादौ तव देवाः 
जयदेव जयदेव कमलापते निद्रां मुंच लक्ष्मीरते ।
हनुमद् गरुडौ पुरतो न ते प्रतीक्षे ते नरसिंहा ।।धृ।।
गङ्गा यमुना कृष्णा भीमा गौतम्यादिनद्यः समाः ।
निजमुखमार्जन पूर्णकामाः कुरुतां सद्यः श्री रमणा ।।१।।
योगजनिद्रामिच्छसि यदा लुप्तं भवति विश्वं तदा।
निद्रा त्यक्त्वा पालय सदा दयासिंधो रविनयना ।।२।।
रविशशिनयने विघटय विभो विश्वं मण्डय श्रीमत्प्रभो ।
अंध दृष्टि वितरतु भो कर्मणि चोदय गोविदा ।।३।।
धेनुर्वत्सं प्रातः स्थिरा दोग्धि जायते सत्वरा।
एवं मयि भव कमलावरा कामपुरक हरिवदना ।।४।।
नारदप्रल्हादौ सन्मुखे तनुतः सुकिर्तिमालां सखे ।
शृणु त्वं रमसे निजमुखे अनाथनाथा परिपूर्णा ।।५।।
एवं श्रुत्वा सकलस्थायी उज्झितनिद्राशेषशायी ।
माधव सेवक कामितदायी सकलानंदं सुवितेने ।।६।।

No comments:

Post a Comment