Sunday, May 8, 2011

narsimha dhyana mantra

ज्वालानरसिंह 
ध्यान :

माणिक्यादिसमप्रभं  निजरुचा संत्रस्तरक्षोगणंम्
जानुन्यस्तकराम्बुजं  त्रिनयनं  रत्नोल्लसद्भुषणम् |  
बाहुभ्यां  धृतशङ्खचक्रंमनिशं  दन्ष्ट्रोग्रवक्ल्लोस  ज्ज्वाला जिव्हमुदग्रकेशनिचयं  वन्दे नृसिंहं  विभुम् ।|

षोडश भुज नरसिंह 
ध्यान :

ध्येयो यदा महत्कर्म तदा षोडशहस्तवान् |
नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः  || १ ||
द्वौ विदारणकर्मार्हौ द्वौ चात्रोद्धरणक्षमौ |
चक्रशङ्खधरावन्यावन्यौ बाणधनुर्धरौ || २ ||
खड्गखेटधरावन्यौ द्वौ गदापद्मधारिणौ  |
पाशाङ्कुशधरावन्यौ द्वौ रिपोर्मुकुटार्पितौ || ३ || 
इति षोडशदोर्दण्डमण्डितं नृहरिं  विभुम्  |
 ध्यायेदम्बुजनिलाभमुग्रकर्मण्यनन्यधीः  || ४ ||    

No comments:

Post a Comment