Friday, May 13, 2011

श्रीलक्ष्मीनृसिंहस्त्रनाम


श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम्
श्री लक्ष्मी नृसिंह सहस्त्रनामस्तोत्रम् 
श्रीलक्ष्मीनृसिंहाय नमः ॥
ध्यानम्
श्रीमत्पयोनिधिनिकेतन चक्रपाणे
भोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥
स्तोत्रम्
ब्रह्मोवाच
ॐ नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ १ ॥
वासुदेवाय वन्द्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥ २ ॥
वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ ३ ॥
परात्परपरेशाय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ ४ ॥
पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।
तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥ ५ ॥
पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥ ६ ॥
सिंहाय सिंहराजाय जगद्वश्याय ते नमः ।
अट्टहासाय रोषाय जलवासाय ते नमः ॥ ७ ॥
भूतावासाय भासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ ८ ॥
नमो मूलाधिवासाय धर्मवासाय धन्विने ।
धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥ ९ ॥
शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च ।
निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥ १० ॥
निष्प्रपञ्चाय निर्वाणपदाय निबिडाय च ।
निरालम्बाय नीलाय निष्कलाय कलाय च ॥ ११ ॥
निमेषाय निबन्धाय निमेषगमनाय च ।
निर्द्वन्द्वाय निराशाय निश्चयाय निराय च ॥ १२ ॥
निर्मलाय निबन्धाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ १३ ॥
सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने ।
हरीशाय च शेषाय गुडाकेशाय वै नमः ॥ १४ ॥
सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ १५ ॥
कुशेशयाय कूलाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ १६ ॥
दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ १७ ॥
प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च ।
प्रकाशाय प्रतापाय प्रज्वालायोज्ज्वलाय च ॥ १८ ॥
ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने ।
महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥ १९ ॥
कालान्तकाय कल्पाय कलनाय कृते नमः ।
कालचक्राय चक्राय वषट्चक्राय चक्रिणे ॥ २० ॥
अक्रूराय कृतान्ताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ २१ ॥
संक्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।
अरूपाय स्वरूपाय हरये परमात्मने ॥ २२ ॥
अजयायादिदेवाय अक्षयाय क्षयाय च ।
अघोराय सुघोराय घोरघोरतराय च ॥ २३ ॥
नमोऽस्त्वघोरवीर्याय लसद्धोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणार्याय शम्भवे ॥ २४ ॥
अमोघाय गुणौघाय अनघायाघहारिणे ।
मेघनादाय नादाय तुभ्यं मेधात्मने नमः ॥ २५ ॥
मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥ २६ ॥
व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।
विकटास्याय वीराय विष्टरश्रवसे नमः ॥ २७ ॥
विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च ।
विष्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ २८ ॥
विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥ २९ ॥
विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वम्भराय च ॥ ३० ॥
वीतरागाय विप्राय विटङ्कनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥ ३१ ॥
चिदम्बराय वित्ताय विश्रुताय वियोनये ।
विह्वलाय विकल्पाय कल्पातीताय शिल्पिने ॥ ३२ ॥
कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तटित्प्रभाय तार्याय तरुणाय तरस्विने ॥ ३३ ॥
तपनाय तरक्षाय तापत्रयहराय च ।
ताराकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ ३४ ॥
तक्षकाय तनुत्राय तटिने तरलाय च ।
शतरूपाय शान्ताय शतधाराय ते नमः ॥ ३५ ॥
शतपत्राय तार्क्ष्याय स्थितये शतमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ ३६ ॥
नमः सहस्त्रशिरसे सहस्त्रवदनाय च ।
सहस्त्राक्षाय देवाय दिशश्श्रोत्राय ते नमः ॥ ३७ ॥
नमः सहस्त्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्त्रनामधेयाय सहस्त्राक्षिधराय च ॥ ३८ ॥
सहस्त्रबाहवे तुभ्यं सहस्त्रचरणाय च ।
सहस्त्रार्कप्रकाशाय सहस्त्रायुधधारिणे ॥ ३९ ॥
नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षुण्णाय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥ ४० ॥
धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ ४१ ॥
कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ ४२ ॥
शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥ ४३ ॥
भूतपालाय भूताय भूतवासाय भूतिने ।
भूतवेतालघाताय भूताधिपतये नमः ॥ ४४ ॥
भूतग्रहविनाशाय भूतसंयमिने नमः ।
महाभूताय भृगवे सर्वभूतात्मने नमः ॥ ४५ ॥
सर्वारिष्टविनाशाय सर्वसम्पत्कराय च ।
सर्वाधाराय शर्वाय सर्वार्तिहरये नमः ॥ ४६ ॥
सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥ ४७ ॥
सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ ४८ ॥
सर्वाभिचारहन्त्रे च सर्वैश्वर्यविधायिने ।
पिङ्गक्षायैकश्रृङ्गाय द्विश्रृङ्गाय मरीचये ॥ ४९ ॥
बहुश्रृङ्गाय लिङ्गाय महाश्रृङ्गाय ते नमः ।
माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥ ५० ॥
महादेवाय देवाय मातुलुङ्गधराय च ।
महामायाप्रसूताय प्रस्तुताय च मायिने ॥ ५१ ॥
अनन्तानन्तरूपाय मायिने जलशायिने ।
महोदराय मन्दाय मददाय मदाय च ॥ ५२ ॥
मधुकैटभहन्त्रे च माधवाय मुरारये ।
महावीर्याय धैर्याय चित्रवीर्याय ते नमः ॥ ५३ ॥
चित्रकूर्माय चित्राय नमस्ते चित्रभानवे ।
मायातीताय मायाय महावीराय ते नमः ॥ ५४ ॥
महातेजाय बीजाय तेजोधाम्ने च बीजिने ।
तेजोमयनृसिंहाय नमस्ते चित्रभानवे ॥ ५५ ॥
महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च ।
शिपिविष्टाय ह्रष्टाय पुष्टाय परमेष्ठिने ॥ ५६ ॥
विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ।
नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥ ५७ ॥
अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च ।
वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥ ५८ ॥
कण्ठीरवाय लुण्ठाय निःशठाय हठाय च ।
सत्त्वोद्रिक्ताय रुद्राय ऋग्यजुःसामगाय च ॥ ५९ ॥
ऋतुध्वजाय वज्राय मन्त्रराजाय मन्त्रिणे ।
त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ ६० ॥
त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥ ६१ ॥
अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे ।
अमृताय अनन्ताय अमितायामितौजसे ॥ ६२ ॥
अपमृत्युविनाशाय अपस्मारविघातिने ।
अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥ ६३ ॥
नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे ।
सद्योजाताय सङ्गाय वैद्युताय नमो नमः ॥ ६४ ॥
अध्वातीताय सत्त्वाय वागतीताय वाग्मिने ।
वागीश्वराय गोपाय गोहिताय गवाम्पते ॥ ६५ ॥
गन्धर्वाय गभीराय गर्जितायोर्जिताय च ।
पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥ ६६ ॥
पद्माभाय सुनाभाय पद्मनाभाय मानिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ ६७ ॥
पद्मोदराय पूताय पद्मकल्पोद्भवाय च ।
नमो ह्रत्पद्मवासाय भूपद्मोद्धरणाय च ॥ ६८ ॥
शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।
ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥ ६९ ॥
ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ ७० ॥
परब्रह्मस्वरूपाय परब्रह्मात्मने नमः ।
नमस्ते ब्रह्मशिरसे तथाऽश्वशिरसे नमः ॥ ७१ ॥
अथर्वशिरसे नित्यशनिप्रमिताय च ।
नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥ ७२ ॥
लावण्याय लवित्राय नमस्ते भासकाय च ।
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ ७३ ॥
लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे ।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ ७४ ॥
पश्यामि त्वां महसिंहं हारिणं वनमालिनम् ।
किरीटिनं कुण्डलिनं सर्वाङ्ग सर्वतोमुखम् ॥ ७५ ॥
सर्वतः पाणिपादोरः सर्वतोऽक्षिशिरोमुखम्
सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥ ७६ ॥
बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।
बहुयोजनहस्तांघ्रिं बहुयोजननासिकम् ॥ ७७ ॥
महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् ।
महानादं महारौद्रं महाकायं महाबलम् ॥ ७८ ॥
आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं तथा ।
आशीर्षाद्रन्ध्रमीशानं तदग्रे सर्वतः शिवम् ॥ ७९ ॥
नमोऽस्तु नारायणनारसिंह
नमोऽस्तु नारायणवीरसिंह ।
नमोऽस्तु नारायणक्रूरसिंह
नमोऽस्तु नारायणदिव्यसिंह ॥ ८० ॥
नमोऽस्तु नारायणव्याघ्रसिंह
नमोऽस्तु नारायणपुच्छसिंह ।
नमोऽस्तु नारायणपूर्णसिंह
नमोऽस्तु नारायणरौद्रसिंह ॥ ८१ ॥
नमो नमो भीषणभद्रसिंह
नमो नमो विह्वलनेत्रसिंह ।
नमो नमो बृंहितभूतसिंह
नमो नमो निर्मलचित्रसिंह ॥ ८२ ॥
नमो नमो निर्जितकालीसिंह
नमो नमः कल्पितकल्पसिंह ।
नमो नमः कामदकामसिंह
नमो नमस्ते भुवनैकसिंह ॥ ८३ ॥
द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन्॥ ८४ ॥
अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्गाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ८५ ॥
रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ८६ ॥
लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत् समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ८७ ॥
भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्जिष्णुरेव च ।
पृथिवी अन्तरिक्षं त्वं पर्वतारण्यमेव च ॥ ८८ ॥
कलाकाष्ठाविलिप्तस्त्वं मुहूर्तप्रहरादिकम् ।
अहोरात्रं त्रिसन्ध्यं च पक्षमासर्तुवत्सराः ॥ ८९ ॥
युगादियुगभेदस्त्वं संयुगे युगसन्धयः ।
नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥ ९० ॥
करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः ।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥ ९१ ॥
प्राणस्त्वं प्राणिनां प्रत्यगामा त्वं सर्वदेहिनाम् ।
सुज्योतिस्त्वं परंज्योतिरात्मज्योतिः सनातनः ॥ ९२ ॥
ज्योतिर्लोकस्वरूपस्त्वं त्वं ज्योतिर्ज्योतिषां पतिः ।
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥ ९३ ॥
हन्तकारो निराकारो वेगाकारश्च शङ्करः ।
अकारादिहकारान्त ॐकारो लोककारकः ॥ ९४ ॥
एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।
चतुर्मूर्तिश्चतुर्वेदमयोत्तमः ॥ ९५ ॥
लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः ।
लोकसाक्षी लोकपतिर्लोकात्मा लोकलोचनः ॥ ९६ ॥
लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।
लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥ ९७ ॥
अनादिस्त्वमनन्तस्त्वमभूतो भूतविग्रहः ।
स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ ९८ ॥
त्वं गतिस्त्वं मतिर्मह्मं पिता माता गुरुः सखा ।
सुहृदश्चात्मरुपस्त्वं त्वां विना नास्ति मे गतिः ॥ ९९ ॥
नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः ।
बहुरूपाय रूपाय पञ्चरूपधराय च ॥ १०० ॥
भद्ररूपाय रूढाय योगरूपाय योगिने ।
समरूपाय योगाय योगपीठस्थिताय च ॥ १०१ ॥
योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ।
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ १०२ ॥
धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे च सन्धात्रे विधात्रे च धराय च ॥ १०३ ॥
दामोदराय दान्ताय दानवान्तकराय च ।
नमः संसारवैद्याय भेषजाय नमो नमः ॥ १०४ ॥
सीरध्वजाय शीताय वातायाप्रमिताय च ।
सारध्वजाय शीताय वातायाप्रमिताय च ॥ १०५ ॥
असिधर्मरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविधायिने ॥ १०६ ॥
सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे ।
करिचर्मवसानाय करालवदनाय च ॥ १०७ ॥
कवये पद्मगर्भाय भूतगर्भघृणानिधे ।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ १०८ ॥
नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ १०९ ॥
हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥ ११० ॥
हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।
नमो हिरण्यश्रृङ्गय निःश्रृङ्गाय च श्रृङ्गिणे ॥ १११ ॥
भैरवाय सुकेशाय भीषणायान्त्रमालिने ।
चण्डाय रुण्डमालाय नमो द्ण्डधराय च ॥ ११२ ॥
अखण्डतत्त्वरूपाय कमण्डलुधराय च ।
नमस्ते खण्डसिंहाय सत्यसिंहाय ते नमः ॥ ११३ ॥
नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ ११४ ॥
नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः ।
मूलासिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ ११५ ॥
पातालस्थितसिंहाय नमः पर्वतवासिने ।
नमो जलस्थासिंहाय अन्तरिक्षस्थिताय च ॥ ११६ ॥
कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः ।
अनन्तसिंहसिंहाय अनन्तगतये नमः ॥ ११७ ॥
नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे ।
अभयङ्करसिंहाय नरसिंहाय ते नमः ॥ ११८ ॥
नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः ।
सप्ताब्धिमेखलायैव सत्यासत्यस्वरूपिणे ॥ ११९ ॥
सप्तलोकान्तरस्थाय सप्तस्वरमयाय च ।
सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥ १२० ॥
सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च ।
स्वच्छाय स्वच्छरूपाय स्वच्छन्दोय च ते नमः ॥ १२१ ॥
श्रीवत्साय सुवेधाय श्रुतये श्रुतिमूर्तये ।
शुचिश्रवाय शूराय सुप्रभाय सुधान्विने ॥ १२२ ॥
शुभ्राय सुरनाथाय सुप्रभाय शुभाय च ।
सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नम: ॥ १२३ ॥
सुप्रभाय स्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय मुखाय च ॥ १२४ ॥
सुनखाय सुदंष्ट्राय सुरथाय सुधाय च ।
सांख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥ १२५ ॥
नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये ।
खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥ १२६ ॥
नागकेयूरहाराय नागेन्द्रायाघमर्दिने ।
नदीवासाय नग्नाय नानारूपधराय च ॥ १२७ ॥
नागेश्वराय नागाय नमिताय नराय च ।
नागान्तकरथायैव नरनारायणाय च ॥ १२८ ॥
नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।
नमो यज्ञवराहाय नरसिंहाय ते नमः ॥ १२९ ॥
विक्रमाक्रान्तलोकाय वामनाय महौजसे ।
नमो भार्गवरामाय रावणान्तकराय च ॥ १३० ॥
नमस्ते बलरामाय कंसप्रध्वंसकारिणे ।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ १३१ ॥
आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ १३२ ॥
गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ १३३ ॥
शालग्रामनिवासाय क्षीराब्धिशयनाय च ।
श्रीशैलाद्रिनिवासाय शिलावासाय ते नमः ॥ १३४ ॥
योगिहृत्पद्मवासाय महाहासाय ते नमः ।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ १३५ ॥
नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥ १३६ ॥
रक्तमालाविभूषाय रक्तगन्धानुलेपिने ।
धुरन्धराय धूर्ताय दुर्धराय धराय च ॥ १३७ ॥
दुर्मदाय दुरन्ताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥ १३८ ॥
दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।
दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥ १३९ ॥
उन्मत्ताय प्रमत्ताय नमो दैत्यारसे नमः ।
रसज्ञाय रसेशाय अरक्तरसनाय च ॥ १४० ॥
पथ्याय परितोषाय रथ्याय रसिकाय च ।
ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतस ॥ १४१ ॥
ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे ।
परप्रध्वंसकायैव शङ्खचक्रधराय च ॥ १४२ ॥
गदापद्मधरायैव पञ्चबाणधराय च ।
कामेश्वरायैव कामाय कामपालाय कामिने ॥ १४३ ॥
नमः कामविहाराय कामरूपधराय च ।
सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥ १४४ ॥
नमः कामविहाराय कामरूपधराय च ।
सामस्वनाय सौम्याय भक्तिगम्याय वै नमः ॥ १४५ ॥
कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च ।
भीष्माय भीप्रदायैव भीमविक्रमणाय च ॥ १४६ ॥
मृगग्रीवाय जीवाय जितायाजितकारिणे ।
जटिने जामदग्न्याय नमस्ते जातवेदसे ॥ १४७ ॥
जपाकुसुमवर्णाय जप्याय जपिताय च ।
जरायुजायाण्डजाय स्वदेजायोद्भिजाय च ॥ १४८ ॥
जनार्दनाय रामाय जाह्नवीजनकाय च ।
जराजन्मादिदूराय प्रद्युम्राय प्रमोदिने ॥ १४९ ॥
जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः ।
चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥ १५० ॥
इन्द्रियायेन्द्रियज्ञाय नमोऽस्त्विन्द्रानुजाय च ।
अतीन्द्रियाय साराय इन्दिरापतये नमः ॥ १५१ ॥
ईशानाय च ईड्याय ईशिताय इनाय च ।
व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥ १५२ ॥
व्योमाधाराय च व्योमवक्त्रायासुरघातिने ।
नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥ १५३ ॥
सुकुमाराय रामाय शुभाचाराय वै नमः ।
विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥ १५४ ॥
ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ।
एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥ १५५ ॥
चतुर्विंशकात्मने नित्यं सप्तविंशतिमूर्तये ।
षडविंशकात्मने नित्यं सप्तविंशतिकात्मने ॥ १५६ ॥
धर्मार्थकाममोक्षाय विरक्ताय नमो नमः ।
भावशुद्धाय सिद्धाय साध्याय शरभाय च ॥ १५७ ॥
प्रबोधाय सुबोधाय नमो बुद्धिप्रियाय च ।
स्निग्धांय च विदग्धाय मुग्धाय मुनये नमः ॥ १५८ ॥
प्रियंवदाय श्रव्याय स्त्रुक्स्त्रुवाय श्रिताय च ।
गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥ १५९ ॥
श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ।
उग्राय उग्रवेगाय उग्रकर्मरताय च ॥ १६० ॥
उग्रनेत्राय व्यग्राय समग्रगुणशालिने ।
बालग्रहविनाशाय पिशाचग्रहघातिने ॥ १६१ ॥
दुष्टग्रहनिहन्त्रे च निग्रहानुग्रहाय च ।
वृषध्वजाय वृष्णाय वृषाय वृषभाय च ॥ १६२ ॥
उग्रश्रवाय शान्ताय नमः श्रुतिधराय च ।
नमस्ते देवदेवेश नमस्ते मधुसूदन ॥ १६३ ॥
नमस्ते पुण्डरीकक्ष नमस्ते दुरितक्षय ।
नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ॥ १६४ ॥
नमस्ते नरसिंहाय नमस्ते गरुडध्वज ।
यज्ञनेत्र नमस्तेऽस्तु कलध्वज जयध्वज ॥ १६५ ॥
अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ।
महानेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥ १६६ ॥
धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर ।
पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥ १६७ ॥
नमो नमस्ते जयसिंहरुप नमो नमस्ते नरसिंहरूप ।
नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप ॥ १६८ ॥
उद्धृत्य गर्वितं दैत्यं निहत्याजौ सुरद्विषम् ।
देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजस ॥ १६९ ॥
अतिरुद्रमिदं रूपं दुस्सहं दुरतिक्रमम् ।
दृष्ट्वा तु शङ्किताः सर्वा देवतास्त्वामुपागताः ॥ १७० ॥
एतान् पश्य महेशानं ब्रह्माणं मां शचीपतिम् ।
दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ १७१ ॥
सर्वान् ऋषिगणान् सप्तमातृर्गौरीं सरस्वतीम् ।
लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगणान्यपि ॥ १७२ ॥
प्रसीद त्वं महासिंह उग्रभावमिमं त्यज ।
प्रकृतिस्थो भव त्वं हि शान्तिभावं च धारय ॥ १७३ ॥
इत्युक्त्वा दण्डवद्भूमौ पपात स पितामहः ।
प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ १७४ ॥
मार्कण्डेय उवाच
दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् ।
स्तोत्रेणापि च संहृष्टः सौम्यभावमधारयत् ॥ १७५ ॥
अब्रवीन्नारसिंहस्तु वीक्ष्य सर्वान् सुरोत्तमान् ।
संत्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ १७६ ॥
श्रीनृसिंह उवाच
भो भो देववराः सर्वे पितामहपुरोगमाः ।
श्रृणुध्वं मम वाक्यं च भवन्तु विगतज्वराः ॥ १७७ ॥
यद्धितं भवतां नूनं तत्करिष्यामि साम्प्रतम् ।
॥ फलश्रुतिः ॥
एवं नामसहस्त्रं मे त्रिसन्ध्यं यः पठेच्छुचिः ॥ १७८ ॥
श्रृणोति वा श्रावयति पूजान्ते भक्तिसंयुतः ।
सर्वान् कामानवाप्नोति जीवेच्च शरदां शतम् ॥ १७९ ॥
यो नामभिर्नृसिंहाद्यैरर्चयेत् क्रमशो मम ।
सर्वतीर्थेषु यप्तुण्यं सर्वतीर्थेषु यत्फलम् ॥ १८० ॥
सर्वपूजासु यत्प्रोक्तं तत्सर्वं लभते भृशम् ।
जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ १८१ ॥
सर्वपापविनिर्मुक्तस्तद्विष्णोः परमं पदम् ।
मन्नामकवचं बध्वा विचरेद्विगतज्वरः ॥ १८२ ॥
भूतवेतालकूष्माण्डपिशाचब्रह्मराक्षसाः ।
शाकिनीडाकिनीज्येष्ठा नीली बालग्रहादिकाः ॥ १८३ ॥
दुष्टग्रहाश्च नश्यन्ति यक्षराक्षसपन्नगाः ।
ये च स्न्ध्याग्रहाः सर्वे चाण्डालग्रहसंज्ञिका ॥ १८४ ॥
निशाचरग्रहाः सर्वे प्रणश्यन्ति च दूरतः ।
कुक्षिरोगं च ह्रद्रोगं शूलापस्मारमेव च ॥ १८५ ॥
एकाहिकं द्वयाहिकं च चातुर्थिकमथ ज्वरम् ।
आधयो व्याधयः सर्वे रोगा रोगाधिदेवताः ॥ १८६ ॥
शीघ्रं नश्यन्ति ते सर्वे नृसिंहस्मरणात् सुराः ।
राजानो दासतां यान्ति शत्रवो यान्ति मित्रताम् ॥ १८७ ॥
जलानि स्थलतां यान्ति वह्नयो यान्ति शीतताम् ।
विषा अप्यमृता यान्ति नृसिंहस्मरणात् सुराः ॥ १८८ ॥
राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ।
विद्याकामो लभेद्विद्यां बद्धो मुच्येत बन्धनात् ॥ १८९ ॥
व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा ।
अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ १९० ॥
सुपुत्रं धनधान्यं च भवन्ति विगतज्वराः ।
एतत्सर्वं समाप्नोति नृसिंहस्य प्रसादतः ॥ १९१ ॥
जलसंतरणे चैव पर्वतारण्यमेव च ।
वने विचरन् मर्त्यो दुर्गमे विषमे पथि ॥ १९२ ॥
कलिप्रवेशने चापि नारसिंहं न विस्मरेत् ।
ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पगः ॥ १९३ ॥
मुच्यते सर्वपापेभ्यः कृतघ्नः स्त्रीविघातकः ।
वेदानां दूषकश्चापि मातापितृविनिन्दकः ॥ १९४ ॥
असत्यस्तु तथा यज्ञनिन्दको लोकनिन्दकः ।
स्मृत्वा सकृन्नृसिंहं तु मुच्यते सर्वकिल्बिषैः ॥ १९५ ॥
बहुनात्र किमुक्तेन स्मृत्वा मां शुद्धमानसः ।
यत्र यत्र चरेन्मर्त्यो नृसिंहस्तत्र रक्षति ॥ १९६ ॥
गच्छन तिष्ठन् स्वपन् भुज्जन् जाग्रन्नापि हसन्नपि ।
नृसिंहेति नृसिंहेत नृसिंहेति सदा स्मरन् ॥ १९७ ॥
पुमान् न लिप्यते पापैर्भुक्तिं मुक्तिं च वन्दति ।
नारी सुभगतामेति सौभाग्यं च स्वरुपताम् ॥ १९८ ॥
भर्तुः प्रियत्वं लभते न वैधव्यं च विन्दति ।
न सपत्नी च जन्मान्ते सम्यग् ज्ञानी भवेद् द्विजः ॥ १९८ ॥
भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् ।
तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ २०० ॥
मार्कण्डेय उवाच
इत्युक्त्वा देवदेवेशो लक्ष्मीमलिङ्ग्य लीलया ।
प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् ॥ २०१ ॥
श्रीशैलस्य प्रभासे तु लोकानां च हिताय वै ।
स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत् तदा ॥ २०२ ॥
ब्रह्मापि दैत्यराजानं प्रह्लादमभ्यषेचयत् ।
दैवतैः सह सुप्रीतो ह्मात्मलोलं ययौ स्वयम् ॥ २०३ ॥
हिरण्यकशिपोर्भीत्या प्रललाप शचीपतिः ।
स्वर्गराज्यपरिभ्रष्टो युगानामेकविंशतिः ॥ २०४ ॥
नृसिंहेन हते दैत्ये स्वर्गलोकमवाप सः ।
दिक्पालश्च सुसम्प्राप्तः स्वस्वस्थानमनुत्तमम् ॥ २०५ ॥
धर्मे मति: समस्तानां प्रजानामभवत् तदा ।
एवं नामसहस्त्रं मे ब्रह्मणा निर्मितं पुरा ॥ २०६ ॥
पुत्रानध्यापयामास सनकादीन् महामतिः ।
ऊचुस्ते च ततः सर्वलोकानां हितकाम्यया ॥ २०७ ॥
देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः ।
गन्धर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ २०८ ॥
यस्य स्तोत्रस्य पाठद्धि विशुद्धमनसोऽभवन् ।
सनत्कुमारः सम्प्राप्तो भारद्वाजो महामतिः ॥ २०९ ॥
तस्मादाङ्गिरसः प्राप्तस्तस्मात् प्राप्तो महाक्रतुः ।
जैगीषव्याय स प्राह सोऽब्रवीच्च्यवनाय च ॥ २१० ॥
तस्मा उवाच शाण्डिल्यो गर्गाय प्राह वै मुनिः ।
क्रतुत्र्जयाय स प्राह जतुकर्ण्याय संयमी ॥ २११ ॥
विष्णुवृद्धाय सोऽप्याह सोऽपि बोधायनाय च ।
क्रमात् स विष्णवे प्राह स प्राहोद्धामकुक्षये ॥ २१२ ॥
सिंहतेजाश्च तस्माच्च श्रीप्रियाय ददौ च सः ।
उपादिष्टोऽस्मि तेनाहमिदं नामसहस्त्रकम् ॥ २१३ ॥
तत्प्रसादामृत्युर्मे यस्मात् कस्माद्भयं न हि ।
मया च कथितं नारसिंहस्तोत्रमिमं तव ॥ २१४ ॥
त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् ।
सर्वभूताश्रयं देवं नृसिंहं भक्तबत्सलम् ॥ २१५ ॥
पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः ।
प्राप्स्यसे महतीं सिद्धिं सर्वांन् कामान् वरोत्तमान् ॥ २१६ ॥
अयमेव परो धर्मस्त्विदमेव परंतपः ।
इदमेव परं ज्ञानमिदमेव महद्व्रतम् ॥ २१७ ॥
अवमेव सदाचारस्त्वयमेव सदा मखः ।
इदमेव त्रयो वेदाः सच्छास्त्राण्यागमानि च ॥ २१८ ॥
नृसिंहमन्त्रादन्यत्र वैदिकं तु न विद्यते ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥ २१९ ॥
कथितं ते नृसिंहस्य चरितं पापनाशनम् ।
सर्वमन्त्रमयं तापत्रयोपशमनं परम् ॥ २२० ॥
॥ इति श्रीनृसिंहपुराणे श्रीलक्ष्मीनृसिंहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

No comments:

Post a Comment