Wednesday, May 11, 2011

Narsimha stuti, Narsimha Jayanti Mantra.


|| प्रल्हाद कृत श्री नृसिहं मन्त्र ||

ॐअस्य श्री अभय नरसिह मन्त्रस्य शुक ऋषिः |
जगति छन्दः | रौं बीजं |
अथ मन्त्रः |
 नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदन्ष्ट्र कर्माशयान् रंधय रंधय तमो ग्रस ग्रस स्वाहा अभयमात्मनि भूयिष्ठा   क्ष्रौं ||
     *** 

|| श्री नृसिंहस्तुति  ||

 श्री नृसिंहः केशवः सौरी गोविन्दो गरुडध्वजः |
माधवश्चक्रपाणिश्च विष्वक्सेनो हलायुधः ||  ||
शाश्वतः शङ्करः शूली हयग्रीवोच्युताग्रजः  |
डमरु शूलहस्त्यैश्च नागाभरणभूषितः ||  ||
कृपयानन्द संपूर्णौ वृषाख्यो वृषभध्वजः |
नारायणः परं ज्योतिः सुज्योतिर्ज्योतिषां पतिः ||  ||
स्वाहाकारः  स्वधाकारो वषट्कारः कृपाकरः |
नररूपोऽथ सिंहश्च षोडषायुधधारिणः  ||  ||
शुक्तिकर्णौ विरूपाक्षो नखायुधविभूषणः |
दंष्ट्राकरालमत्युग्रः  श्रीशः श्रीधरशाश्वतः ||  ||
नीलो नीलस्युरागिनश्च शुन्यमाकशभूध्रुतः |
त्वं ज्योतिर्ब्रह्म इन्द्रश्च विष्णुरीशं  परं गुरुः || ||
                    ***

|| श्री नरसिंहजन्मकाळाचे वेळी म्हणण्याचा श्लोक ||

सत्यं विधातुं निजभृत्यभाषितं | व्याप्तिं  भूतेष्वखिलेषु चात्मनः ||
अदृश्यतात्यद्भुतरूपमुद्वहन् | स्तंभे सभायां  मृगं  मानुषम् ||
(असे म्हणून गुलाल उधळणे.) - श्रीमद्भागवते (--१८)
                       ***

|| नरसिंहजन्मकाळानंतर देण्याचे अर्घ्य ||

हिरण्यकश्यपोर्हंत्रे प्रल्हादवरदाय पंचास्यउदकदेवाय श्रीनरसिंहाय इदमर्घ्यं दत्तं  मम || ||
कोटिसूर्यप्रतीकाशनखरेखाब्जधराय  पंचास्य उदकदेवाय श्रीनरसिंहाय इदमर्घ्यं दत्तं  मम || ||
वैशाखे शुक्लपक्षे चातुर्दश्यामुपस्थितः  |
सायंकाले मंदवारे स्वातियुक्ते स्वयं हरिः ||
श्रीलक्ष्मीनृसिंहदेवताभ्यो नमः |
तृतीयं अर्घ्यं समर्पयामि || ||
पूर्वोक्त काले पूर्वोक्तदेशे मया उपवासे गां अर्घ्यप्रदानेन भगवान श्रीलक्ष्मीनृसिंहः प्रीयताम् |
नरसिंहाच्युत देवेश लक्ष्मीकान्तं जगत्पते |
अनेनार्घ्यप्रदानेन सफलाः स्युः मनोरथाः ||
इति विशेषार्घ्यं दद्यात् |
   ***

No comments:

Post a Comment